8.6.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 6 डिजिभारतम् - युगपरिवर्तनम् Class- 8th, Subject - Sanskrit, Lesson-6 DijiBhartam - Yug Parivartanam NCERT - दीपकम् / Deepakam
8.6.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 6 डिजिभारतम् - युगपरिवर्तनम् Class- 8th, Subject - Sanskrit, Lesson-6 DijiBhartam - Yug Parivartanam NCERT - दीपकम् / Deepakam ************************************ 📝 वयम् अभ्यासं कुर्मः अभ्यास प्रश्न अभ्यास कार्यम् 1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत – ( क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ? उत्तरम् - डिजिटल् प्रौद्योगिकी | ( ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ? उत्तरम् - प्रधानमन्त्रिणः | ( ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ? उत्तरम् - डिजिटल् योजनायाः | ( घ) भा...